(इस स्तोत्रके श्रद्धा-विधिपूर्वक पाठ और अनुष्ठानसे प्राणसंकट, शत्रुसंकट और काम-क्रोधादिका बेगरूप संकट दूर होते हैं। यह देवराज इन्द्रका अनुभूत सिद्ध कवच है।)
श्रीशुक उवाच
वृतः पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते ।
नारायणाख्यं वर्माह तदिहैकमनाः शृणु ॥१॥
विश्वरूप उवाच धौताघ्रिपाणिराचम्य सपवित्र उदङ्मुखः ।
कृतवाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः ॥२॥
नारायणमयं वर्म संनह्येद् भय आगते ।
पादयोर्जानुनोरूर्वोरुरे हृद्यथोरसि ॥३॥
मुखे शिरस्यानुपूादोंकारादीनि विन्यसेत् ।
ॐ नमो नारायणायेति विपर्ययमथापि वा॥४॥
करन्यासं ततः कुर्याद् द्वादशाक्षरविद्यया ।
प्रणवादियकारान्तमङ्गुल्यङ्गुष्ठपर्वसु ॥५॥
न्यसेद्धृदय ओंकारं विकारमनु मूर्धनि ।
षकारं तु ध्रुवोर्मध्ये णकारं शिखया दिशेत् ॥६॥
वेकार नेत्रयोयुज़्यान्नकारं सर्वसंधिषु ।
मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेद् बुधः ॥ ७॥
सविसर्ग फडन्तं तत् सर्वदिक्षु विनिर्दिशेत् ।
ॐ विष्णवे नम इति ॥ ८॥
आत्मानं परमं ध्यायेद् ध्येयं षटशक्तिभिर्युतम् ।
विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत् ॥९॥
ॐ हरिर्विध्यान्मम सर्वरक्षां न्यस्ताघ्रिपद्मः पतगेन्द्रपृष्ठे ।
दरारिचर्मासिगदेषुचापपाशान्द धानोऽष्टगुणोऽष्टबाहुः ॥ १०॥
जलेषु मां रक्षतु मत्स्यमूर्तिर्यादोगणेभ्यो वरुणस्य पाशात् ।
स्थलेषु मायावटुवामनोऽव्यात् त्रिविक्रमः खेऽवतु विश्वरूपः ॥ ११॥
दुर्गेष्वटव्याजिमुखादिषु प्रभुः पायान्नृसिंहोऽसुरयूथपारिः ।
विमुञ्चतो यस्य महाट्टहासं दिशो विनेदुय॑पतंश्च गर्भाः ॥१२॥
रक्षत्वसौ माध्वनि यज्ञकल्पः स्वदंष्ट्रयोनीतधरो वराहः ।
रामोऽद्रिकूटेष्वथ विप्रवासे सलक्ष्मणोऽव्याद् भरताग्रजोऽस्मान् ॥ १३ ॥
मामुग्रधर्मादखिलात् प्रमादान्नारायणः पातु नरश्च हासात् ।
दत्तस्त्वयोगादथ योगनाथः पायाद् गुणेशः कपिलः कर्मबन्धात् ॥ १४॥
सनत्कुमारोऽवतु कामदेवाद्धयशीर्षा मां पथि देवहेलनात् ।
देवर्षिवर्यः पुरुषार्चनान्तरात् कूमों हरिमा निरयादशेषात् ॥ १५ ॥
धन्वन्तरिभगवान् पात्वपथ्याद् द्वन्द्वाद् भयादृषभो निर्जितात्मा ।
यज्ञश्च लोकादवताजनान्ताद् बलो गणात् क्रोधवशादहीन्द्रः ॥ १६॥
द्वैपायनो भगवानप्रबोधाद् बुद्धस्तु पाखण्डगणात् प्रमादात् ।
कल्किः कलेः कालमलात् प्रपातु धर्मावनायोरुकृतावतारः ॥ १७ ॥
मां केशवो गदया प्रातरव्याद् गोविन्द आसङ्गवमात्तवेणुः ।
नारायणः प्राण उदात्तशक्तिमध्यन्दिने विष्णुररीन्द्रपाणिः ॥ १८॥
देवोऽपराले मधुहोगधन्वा सायं विधामावतु माधवो माम् ।
दोष हृषीकेश उतार्धरात्रे निशीथ एकोऽवतु पद्मनाभः ॥ १९ ॥
श्रीवत्सधामापररात्र ईशः प्रत्यूष ईशोऽसिधरो जनार्दनः ।
दामोदरोऽव्यादनुसंध्यं प्रभाते विश्वेश्वरो भगवान् कालमूर्तिः ॥ २०॥
चक्रं युगान्तानलतिग्मनेमि भ्रमत् समन्ताद् भगवत्प्रयुक्तम् ।
दन्दग्धि दन्दग्ध्यरिसैन्यमाशु कक्षं यथा वातसखो हुताशः ॥ २१ ॥
गदेऽशनिस्पर्शनविस्फुलिङ्गे निष्पिण्ढि निपिण्ड्यजितप्रियासि ।
कूष्माण्डवैनायकयक्षरक्षोभूतग्रहांश्चूर्णय चूर्णयारीन् ॥ २२ ॥
त्वं यातुधानप्रमथप्रेतमातृपिशाचविप्रग्रहघोरदृष्टीन् ।
दरेन्द्र विद्रावय कृष्णपूरितो भीमस्वनोऽरेहृदयानि कम्पयन् ॥ २३॥
त्वं तिग्मधारासिवरारिसैन्यमीशप्रयुक्तो मम छिन्धि छिन्धि ।
चभृषि चर्मञ्छतचन्द्र छादय द्विषामघोनां हर पापचक्षुषाम् ॥२४॥
यत्रो भयं ग्रहेभ्योऽभूत् केतुभ्यो नभ्य एव च ।
सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योऽहोभ्य एव वा ॥ २५
मण्येतानि भगवन्नामरूपास्त्रकीर्तनात् ।
प्रयान्तु संक्षयं सद्यो ये नः श्रेयाप्रतीपकाः ॥ २६
गरुडो भगवान् स्तोत्रस्तोमश्छन्दोमयः प्रभुः।
रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः ॥ २७
सर्वापद्भ्यो हरेर्नामरूपयानायुधानि नः।
बुद्धीन्द्रियमन प्राणान् पान्तु पार्षदभूषणाः ॥ २८
यथा हि भगवानेव वस्तुतः सदसञ्च यत् ।
सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः ॥ २९
पथकात्म्यानुभावानां विकल्परहितः स्वयम् ।
भूषणायुधलिङ्गाख्या धत्ते शक्कीः स्वमायया ॥ ३०
तेनैव सत्यमानेन सर्वशो भगवान् हरिः ।
पातु सर्वैः स्वरूपैनः सदा सर्वत्र सर्वगः ॥ ३१ ॥
विदिक्षु दिसूर्ध्वमधः समन्तादन्तर्बहिर्भगवान् नारसिंहः।
प्रहापयल्लोकभयं स्वनेन स्वतेजसा ग्रस्तसमस्ततेजाः ॥ ३२॥
मघवन्निदमाख्यातं वर्म नारायणात्मकम् ।
विजेष्यस्यञ्जसा येन दंशितोऽसुरयूथपान् ॥ ३३॥
एतद् धारयमाणस्तु यं यं पश्यति चक्षुषा ।
पदावा संस्पृशेत् सद्यःसाध्वसात् स विमुच्यते॥ ३४॥
न कुतश्चिद् भयं तस्य विद्यां धारयतो भवेत् ।
राजदस्युग्रहादिभ्यो व्याघ्रादिभ्यश्च कर्हिचित् ॥ ३५॥
( श्रीमद्भागवत ६ । ८ । ३-३७)
सम्पूर्ण नारायण कवच विधी
ज्योतिषाचार्य प्रो. कार्तिक भाई शास्त्री: संक्षिप्त परिचय
संपादक: मधुर गुजरात साप्ताहिक समाचार पत्र (1999 से)
प्रकाशक: मधुर पंचांग (2005 से)
अध्यक्ष: वेदशास्त्र एस्ट्रो (अंतरराष्ट्रीय ज्योतिष सलाहकार) - 1999 से
सचिव: अंतरराष्ट्रीय ज्योतिष फाउंडेशन
कोषाध्यक्ष: शिव शक्ति चैरिटेबल ट्रस्ट और एजुकेशन ग्रोथ सोसाइटी
पंजीयक: महर्षि वेदव्यास अकादमी (भारत)
अंतरराष्ट्रीय ज्योतिष सलाहकार और वास्तुशास्त्री
प्रो. कार्तिक भाई शास्त्री अपने गहन ज्योतिषीय ज्ञान और अनुभव के माध्यम से आपकी जन्म कुंडली का विश्लेषण कर. सटीक भविष्यवाणियां प्रदान करते हैं।
प्रमुख सेवाएं
जन्म कुंडली और राशिफल: विस्तृत ज्योतिषीय विश्लेषण और समाधान।
वास्तुशास्त्र परामर्श: घर, कार्यालय या अन्य स्थानों के लिए सकारात्मक ऊर्जा और समृद्धि के उपाय।
जीवन समस्याओं के ज्योतिषीय समाधान: जैसे स्वास्थ्य, करियर, विवाह और वित्त से जुड़ी समस्याओं का समाधान।
उनकी उपलब्धियां
1999 से ज्योतिष और वास्तुशास्त्र के क्षेत्र में योगदान।
राष्ट्रीय और अंतरराष्ट्रीय स्तर पर लाखों संतुष्ट ग्राहकों द्वारा सम्मानित।
ज्ञान और समर्पण के माध्यम से अपने अनुयायियों का जीवन बदलने का लक्ष्य।
ज्योतिषीय समाधान और भविष्यवाणी के लिए संपर्क करें।
आपकी खुशहाली और सफलता के लिए प्रो. कार्तिक भाई शास्त्री हमेशा समर्पित हैं।
अधिक जानकारी और परामर्श के लिए संपर्क करें।
Please Vist Our Best Brand Astrologer's
Consectetur adipiscing elit, sed do eiusmod
tempor incididuesdeentiut labore
etesde dolore magna aliquapspendisse and the gravida.
© Copyright 2022-2023 allso.in Designed by Ved Shastra Astro Pvt. Ltd.