ॐ भद्रकर्णेभिरिति शान्तिः हरिः ॐ ॥नमस्ते गणपतये। त्वमेव प्रत्यक्षं तत्त्वमसि। त्वमेव केवलं कर्तासि। त्वमेव केवलं धर्तासि। त्वमेव केवलं हर्तासि। त्वमेव सर्वं खल्विदं ब्रह्मासि। त्वं साक्षादात्मासि नित्यम्। ऋतं वच्मि । सत्यं वच्मि। अव त्वं माम्।अव वक्तारम्।अव श्रोतारम्।अव दातारम् । अव धातारम्। अवानूचानमव शिष्यम्।अव पश्चात्तात्।अव पुरस्तात्। अव चोत्तरात्तात्। अव दक्षिणात्तात्। अव चोर्ध्वात्तात्। अवाधरात्तात्। सर्वतो मां पाहि पाहि समन्तात्। त्वं वाङ्मयस्त्वं चिन्मयः। त्वमानन्दमयस्त्वं ब्रह्ममयः। त्वं सच्चिदानन्दाद्वितीयोऽसि। त्वं प्रत्यक्षं ब्रह्मासि। त्वं ज्ञानमयो विज्ञानमयोऽसि।सर्वं जगदिदं त्वत्तो जायते।सर्वं जगदिदं त्वत्तस्तिष्ठति। सर्वं जगदिदं त्वयि लयमेष्यति। सर्वं जगदिदं त्वयि प्रत्येति। त्वं भूमिरापोऽनलोऽनिलो नभः। त्वं चत्वारि वाक्पदानि। त्वं गुणत्रयातीतः। त्वं कालत्रयातीतः। त्वं देहत्रयातीतः। त्वं मूलाधारस्थितोऽसि नित्यम्। त्वं शक्तित्रयात्मकः । त्वां योगिनो ध्यायन्ति नित्यम्।त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म भूर्भुवः सुवरोम्। गणादिं पूर्वमुच्चार्य वर्णादिं तदनन्तरम्। अनुस्वारः परतरः। अर्धेन्दुलसितम्॥१॥ तारेण रुद्धम्। एतत्तव मनुस्वरूपम्। गकारः पूर्वरूपम्।अकारो मध्यमरूपम्।अनुस्वारश्चान्त्यरूपम्। बिन्दुरुत्तररूपम्। नादः सन्धानम्। संहिता सन्धिः। सैषा गणेशविद्या। गणक ऋषिः निवृद्गायत्री छन्दः। श्रीमहागणपतिर्देवता। ॐ गम्।(गणपतये नमः।) एकदन्ताय विद्महे वक्रतुण्डाय धीमहि। तन्नो दन्ती प्रचोदयात्॥एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम्।अभयं वरदं हस्तैर्बिभ्राणं मूषकध्वजम्॥ रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम्। रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम्॥भक्तानुकम्पिनं देवं जगत्कारणमच्युतम्।आविर्भूतं च सृष्ट्यादा प्रकृतेः पुरुषात्परम्॥ एवं ध्यायति यो नित्यं स योगी योगिनां वरः। नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्तेऽस्तु लम्बोदरायैकदन्ताय विघ्नविनाशिने शिवसुताय श्रीवरदमूर्तये नमो नमः॥ एतदथर्वशिरो योऽधीते स ब्रह्मभूयाय कल्पते। स सर्वविघ्नैर्न बाध्यते। स सर्वतः सुखमेधते। स पञ्चमहापातकोपपातकात् प्रमुच्यते। सायमधीयानो दिवसकृतं पापं नाशयति। प्रातरधीयानो रात्रिकृतं पापं नाशयति। सायं प्रातः प्रयुञ्जानोऽपापो भवति। धर्मार्थकाममोक्षं च विन्दति। इदमथर्वशीर्षमशिष्याय न देयम्। यो यदि मोहाद्दास्यति स पापीयान् भवति। सहस्रावर्तनाद्यं यं काममधीते तं तमनेन साधयेत्। अनेन गणपतिमभिषिञ्चति स वाग्मी भवति। चतुर्थ्यामनश्नञ्जपति स विद्यावान् भवति। इत्यथर्वणवाक्यम्। ब्रह्माद्याचरणं विद्यात्। न बिभेति कदाचनेति। यो दूर्वाङ्कुरैर्यजति स वैश्रवणोपमो भवति। यो लाजैर्यजति स यशोवान् भवति। स मेधावान् भवति। यो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति। यः साज्यसमिद्भिर्यजति स सर्वं लभते स सर्वं लभते। अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति। सूर्यग्रहे महानद्यां प्रतिमासन्निधौ वा जप्त्वा सिद्धमन्त्रो भवति। महाविघ्नात् प्रमुच्यते। महापापात् प्रमुच्यते। महादोषात् प्रमुच्यते। स सर्वविद्भवति। स सर्वविद्भवति। य एवं वेद॥ ॐ भद्रकर्णेभिरिति शान्तिः॥
॥ इति श्रीगणपत्यथर्वशीर्षम्॥
ज्योतिषाचार्य प्रो. कार्तिक भाई शास्त्री: संक्षिप्त परिचय
संपादक: मधुर गुजरात साप्ताहिक समाचार पत्र (1999 से)
प्रकाशक: मधुर पंचांग (2005 से)
अध्यक्ष: वेदशास्त्र एस्ट्रो (अंतरराष्ट्रीय ज्योतिष सलाहकार) - 1999 से
सचिव: अंतरराष्ट्रीय ज्योतिष फाउंडेशन
कोषाध्यक्ष: शिव शक्ति चैरिटेबल ट्रस्ट और एजुकेशन ग्रोथ सोसाइटी
पंजीयक: महर्षि वेदव्यास अकादमी (भारत)
अंतरराष्ट्रीय ज्योतिष सलाहकार और वास्तुशास्त्री
प्रो. कार्तिक भाई शास्त्री अपने गहन ज्योतिषीय ज्ञान और अनुभव के माध्यम से आपकी जन्म कुंडली का विश्लेषण कर. सटीक भविष्यवाणियां प्रदान करते हैं।
प्रमुख सेवाएं
जन्म कुंडली और राशिफल: विस्तृत ज्योतिषीय विश्लेषण और समाधान।
वास्तुशास्त्र परामर्श: घर, कार्यालय या अन्य स्थानों के लिए सकारात्मक ऊर्जा और समृद्धि के उपाय।
जीवन समस्याओं के ज्योतिषीय समाधान: जैसे स्वास्थ्य, करियर, विवाह और वित्त से जुड़ी समस्याओं का समाधान।
उनकी उपलब्धियां
1999 से ज्योतिष और वास्तुशास्त्र के क्षेत्र में योगदान।
राष्ट्रीय और अंतरराष्ट्रीय स्तर पर लाखों संतुष्ट ग्राहकों द्वारा सम्मानित।
ज्ञान और समर्पण के माध्यम से अपने अनुयायियों का जीवन बदलने का लक्ष्य।
ज्योतिषीय समाधान और भविष्यवाणी के लिए संपर्क करें।
आपकी खुशहाली और सफलता के लिए प्रो. कार्तिक भाई शास्त्री हमेशा समर्पित हैं।
अधिक जानकारी और परामर्श के लिए संपर्क करें।
Please Vist Our Best Brand Astrologer's
Consectetur adipiscing elit, sed do eiusmod
tempor incididuesdeentiut labore
etesde dolore magna aliquapspendisse and the gravida.
© Copyright 2022-2023 allso.in Designed by Ved Shastra Astro Pvt. Ltd.